B 84-3 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 84/3
Title: Bhagavadgītā
Dimensions: 31 x 15.5 cm x 110 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1062
Remarks:


Reel No. B 84-3 Inventory No. 7272

Title Bhagavadgītābhāṣārthasahita

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 15.5 cm

Folios 110

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation bha. gī and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1062

Manuscript Features

Excerpts

«Beginning of the commentary:»

oṃ namo bhagavate vāsudevāya || ||

oṃkārayukta jo śrīmadbhagavadgītā jo mālā maṃtrako bhagavān jo vedavyāsa nāmā ṛṣi chan. esko chaṃda anuṣṭup kahāuṃcha. śrīkṛṣṇa paramātmā devatā hun. || aśocya vastukana śocanā garcha, prajñāvādaka kahāuṃcha, esto esko, prathama bīja cha, sarvadharmeti, saṃpūrṇadharmatyāga gari, (fol. 1v1–3)

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya bhagavān vedavyāsa ṛṣir anuṣṭup chandaḥ || śrīkṛṣṇaparamātmā devatā || aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase || iti bījaṃ || sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja ||

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ || (fol. 1v4–6)

«End of the root text:»

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhū(!)taṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvara(!) kṛṣṇo yatra pārtho dhanurdharaḥ ||

tatra śrīr vijayo bhūtir dhruvā nītir matir mamaḥ(!) || 78 || (fol. 110r8–9)

«End of the commentary:»

yatreti || jaskā pakṣamā yogeśvara śrīkṛṣṇa sāha bhairahyākāchan. jauna senāmā arjuna pārtha gāṃḍīva dhanurddhārī cha. tatra tasaimā śrīrājyalakṣmī tāhi jaya chan tinaimā aiśvarya vibhūti nyāya pani niścaya tāhi cha, bhani śrīkṛṣṇārjunakā saṃvāda bhayāko saṃjayale dhṛtarāṣṭa rājāsaṃga kahyāko gītāko bhāṣāgari kahyāko ho bujhanu || 78 || (fol. 110r11–13)

«Colophon of the root text:»

iti śrībhagavadgītāsūºº brahmavidyāyāṃ yoºº. mokṣasaṃnyāsayogo nāmāṣṭādaśo[ʼ]dhyāya(!) || 18 || (fol. 110r9–10)

«Colophon of the commentary:»

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma bhāṣāyā aṣṭādaśo[ʼ]dhyāya(!) || 18 || samāptam || ❁ || (fol. 110r 13–14)

Microfilm Details

Reel No. B 84/3

Date of Filming none

Exposures 111

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 17-04-2008

Bibliography